श्री दामोदराष्टकं Sri Damodarashtakam Lyrics

in

“Sri Damodarashtakam Hindi Lyrics | श्री दामोदराष्टकं”, is a Hindi song from the Hindi album Hare Krishna. The song has been sung by Srimathumitha. The music of the song is composed by Srimathumitha and the lyrics are penned by Satyavrata Muni.

"Sri Damodarashtakam" Song Details:

Album/Label: Hare Krishna
Singer(s):Srimathumitha
Lyricist(s):Satyavrata Muni
Composer(s):Srimathumitha
Music Director(s):Srimathumitha
Genre(s):Ashtak
Music Label:© Saregama India
Release on:30th April, 2012

Sri Damodarashtakam Lyrics – Srimathumitha

नमामीश्वरं सच्-चिद्-आनन्द-रूपं
लसत्-कुण्डलं गोकुले भ्राजमनम्
नमामीश्वरं सच्-चिद्-आनन्द-रूपं
लसत्-कुण्डलं गोकुले भ्राजमनम्

यशोदा-भियोलूखलाद् धावमानं
परामृष्टम् अत्यन्ततो द्रुत्य गोप्या
यशोदा-भियोलूखलाद् धावमानं
परामृष्टम् अत्यन्ततो द्रुत्य गोप्या

रुदन्तं मुहुर् नेत्र-युग्मं मृजन्तम्
कराम्भोज-युग्मेन सातङ्क-नेत्रम्
रुदन्तं मुहुर् नेत्र-युग्मं मृजन्तम्
कराम्भोज-युग्मेन सातङ्क-नेत्रम्

मुहुः श्वास-कम्प-त्रिरेखाङ्क-कण्ठ
स्थित-ग्रैवं दामोदरं भक्ति-बद्धम्
मुहुः श्वास-कम्प-त्रिरेखाङ्क-कण्ठ
स्थित-ग्रैवं दामोदरं भक्ति-बद्धम्

इतीदृक् स्व-लीलाभिर् आनन्द-कुण्डे
स्व-घोषं निमज्जन्तम् आख्यापयन्तम्
इतीदृक् स्व-लीलाभिर् आनन्द-कुण्डे
स्व-घोषं निमज्जन्तम् आख्यापयन्तम्

तदीयेषित-ज्ञेषु भक्तैर् जितत्वं
पुनः प्रेमतस् तं शतावृत्ति वन्दे
तदीयेषित-ज्ञेषु भक्तैर् जितत्वं
पुनः प्रेमतस् तं शतावृत्ति वन्दे

वरं देव मोक्षं न मोक्षावधिं वा
न चन्यं वृणे हं वरेषाद् अपीह
वरं देव मोक्षं न मोक्षावधिं वा
न चन्यं वृणे हं वरेषाद् अपीह

इदं ते वपुर् नाथ गोपाल-बालं
सदा मे मनस्य् आविरास्तां किम् अन्यैः
इदं ते वपुर् नाथ गोपाल-बालं
सदा मे मनस्य् आविरास्तां किम् अन्यैः

वसुदॆव सुतं दॆवं कंस चाणूर मर्दनम्
दॆवकी परमानन्दं कृष्णं वन्दॆ जगद्गुरुम्
रुक्मिणी कॆलि संयुक्तं पीताम्बर सुशॊभितम्
अवाप्त तुलसी गन्धं कृष्णं वन्दॆ जगद्गुरुम्

इदं ते मुखाम्भोजम् अत्यन्त-नीलैर्
वृतं कुन्तलैः स्निग्ध-रक्तैश् च गोप्या
इदं ते मुखाम्भोजम् अत्यन्त-नीलैर्
वृतं कुन्तलैः स्निग्ध-रक्तैश् च गोप्या

मुहुश् चुम्बितं बिम्ब-रक्ताधरं मे
मनस्य् आविरास्ताम् अलं लक्ष-लाभैः
मुहुश् चुम्बितं बिम्ब-रक्ताधरं मे
मनस्य् आविरास्ताम् अलं लक्ष-लाभैः

नमो देव दामोदरानन्त विष्णो
प्रसीद प्रभो दुःख-जालाब्धि-मग्नम्
नमो देव दामोदरानन्त विष्णो
प्रसीद प्रभो दुःख-जालाब्धि-मग्नम्

कृपा-दृष्टि-वृष्ट्याति-दीनं बतानु
गृहाणेष माम् अज्ञम् एध्य् अक्षि-दृश्यः
कृपा-दृष्टि-वृष्ट्याति-दीनं बतानु
गृहाणेष माम् अज्ञम् एध्य् अक्षि-दृश्यः

कुवेरात्मजौ बद्ध-मूर्त्यैव यद्वत्
त्वया मोचितौ भक्ति-भाजौ कृतौ च
कुवेरात्मजौ बद्ध-मूर्त्यैव यद्वत्
त्वया मोचितौ भक्ति-भाजौ कृतौ च

तथा प्रेम-भक्तिं स्वकां मे प्रयच्छ
न मोक्षे ग्रहो मे स्ति दामोदरेह
तथा प्रेम-भक्तिं स्वकां मे प्रयच्छ
न मोक्षे ग्रहो मे स्ति दामोदरेह

नमस् ते स्तु दाम्ने स्फुरद्-दीप्ति-धाम्ने
त्वदीयोदरायाथ विश्वस्य धाम्ने
नमस् ते स्तु दाम्ने स्फुरद्-दीप्ति-धाम्ने
त्वदीयोदरायाथ विश्वस्य धाम्ने

नमो राधिकायै त्वदीय-प्रियायै
नमो नन्त-लीलाय देवाय तुभ्यम्
नमो राधिकायै त्वदीय-प्रियायै
नमो नन्त-लीलाय देवाय तुभ्यम्

नमो राधिकायै त्वदीय-प्रियायै
नमो नन्त-लीलाय देवाय तुभ्यम्

नमामीश्वरं सच्-चिद्-आनन्द-रूपं
लसत्-कुण्डलं गोकुले भ्राजमनम्
नमामीश्वरं सच्-चिद्-आनन्द-रूपं
लसत्-कुण्डलं गोकुले भ्राजमनम्.

Namamisvaram sad-chid-ananda-rupam
Lasat-kundalam gokule bhrajamanam
Namamisvaram sad-chid-ananda-rupam
Lasat-kundalam gokule bhrajamanam

Yasoda-bhiyolukhalad dhavamanam
Paramrstam atyantato drutya gopya
Yasoda-bhiyolukhalad dhavamanam
Paramrstam atyantato drutya gopya

Rudantam muhur netra-yugmam mrjantam
Karambhoja-yugmena satanka-netram
Rudantam muhur netra-yugmam mrjantam
Karambhoja-yugmena satanka-netram

Muhuh svasa-kampa-trirekhanka-kantha-
Sthita-graivam damodaram bhakti-baddham
Muhuh svasa-kampa-trirekhanka-kantha-
Sthita-graivam damodaram bhakti-baddham

Itidrk sva-lilabhir ananda-kunde
Sva-ghosam nimajjantam akhyapayantam
Itidrk sva-lilabhir ananda-kunde
Sva-ghosam nimajjantam akhyapayantam

Tadiyesita-jnesu bhaktair jitatvam
Punah prematas tam satavrtti vande
Tadiyesita-jnesu bhaktair jitatvam
Punah prematas tam satavrtti vande

Varam deva moksam na moksavadhim va
Na canyam vrne ‘ham varesad apiha
Varam deva moksam na moksavadhim va
Na canyam vrne ‘ham varesad apiha

Idam te vapur natha gopala-balam
Sada me manasy avirastam kim anyaih
Idam te vapur natha gopala-balam
Sada me manasy avirastam kim anyaih

Vasudeva-sutam devam kansa-chanura-mardanam
Devaki-paramanandam krishnam vande jagadgurum
Rukmini keli samyuktam pitambara susobhitam
Avapta tulasi gandham krishnam vande jagadgurum

Idam te mukhambhojam atyanta-nilair
Vrtam kuntalaih snigdha-raktais ca gopya
Idam te mukhambhojam atyanta-nilair
Vrtam kuntalaih snigdha-raktais ca gopya

Muhus cumbitam bimba-raktadharam me
Manasy avirastam alam laksa-labhaih
Muhus cumbitam bimba-raktadharam me
Manasy avirastam alam laksa-labhaih

Namo deva damodarananta visno
Prasida prabho duhkha-jalabdhi-magnam
Namo deva damodarananta visno
Prasida prabho duhkha-jalabdhi-magnam

Kripa-drsti-vrstyati-dinam batanu
Grhanesa mam ajnam edhy aksi-drsyah
Kripa-drsti-vrstyati-dinam batanu
Grhanesa mam ajnam edhy aksi-drsyah

Kuveratmajau baddha-murtyaiva yadvat
Tvaya mochitau bhakti-bhajau krtau cha
Kuveratmajau baddha-murtyaiva yadvat
Tvaya mochitau bhakti-bhajau krtau cha

Tatha prema-bhaktim svakam me prayaccha
Na mokse graho me sti damodareha
Tatha prema-bhaktim svakam me prayaccha
Na mokse graho me sti damodareha

Namas te stu damne sphurad-dipti-dhamne
Tvadiyodarayatha visvasya dhamne
Namas te stu damne sphurad-dipti-dhamne
Tvadiyodarayatha visvasya dhamne

Namo radhikayai tvadiya-priyayai
Namo ‘nanta-lilaya devaya tubhyam
Namo radhikayai tvadiya-priyayai
Namo ‘nanta-lilaya devaya tubhyam

Namo radhikayai tvadiya-priyayai
Namo ‘nanta-lilaya devaya tubhyam

Namamisvaram sat-chid-ananda-rupam
Lasat-kundalam gokule bhrajamanam
Namamisvaram sat-chid-ananda-rupam
Lasat-kundalam gokule bhrajamanam.

Sri Damodarashtakam Lyrics PDF Download
Print PDF      PDF Download

never miss latest songs lyrics.

Sign up to receive an email whenever we post latest hindi song lyrics.

100% No Spamming.